A 146-2 Uḍḍāmaratantra
Manuscript culture infobox
Filmed in: A 146/2
Title: Uḍḍāmaratantra
Dimensions: 24.5 x 13.5 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/5954
Remarks:
Reel No. A 146-2
Inventory No. 79437
Title Uḍḍāmaratantra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 24.5 x 13.5 cm
Folios 6
Lines per Folio 14–17
Foliation figures in upper left-hand and lower right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/5954
Manuscript Features
After the colophon is
brāhmaṇa kṣatrī[[ya]] vaisya sudra utmakramaviloma ekavastu karavī jaba saktiki pūjā karavī kuṃbhasthāpana karaṇa ghṛtano dīpaka karaṇa aṣaṃḍa || dina 3 || aṣaṃḍa dīpakano tathā kuṃbhapūjā karai oṃ rāṃ rīṃ ruṃ rūṃ riṃ riṃ rāgadi gugaḥ phaṭ svāhā || iti || (fol. 6r9–13)
On the exo.9 is
...idaṃ yaṃtra pipalake pātapara liṣa gale bāṃdhe to ekāṃtaravelāṃ jurate jaro jātahi || ...
Excerpts
Beginning
|| śrīgaṇeśāya naḥ (!) ||
kārtikeya uvācaḥ ||
kailāśaśikharāsinaṃ (!) devadevaṃ sadāśivaṃ ||
skaṃda evāti tatkaram raha|| (2) ||syaṃ prada (!) me prabho || 1 ||
yasyākarṣaṇavedveṣa (!) uccā[[ṭa]]stambhamāraṇaṃ ||
trailokye tu yatāriśa (!) nigrahayāstusāya (!) ca || 2 ||
|| (3) brahmaṇa (!) kṣatriyo vaiśya śudraś (!) caivāṃtyajātayaḥ
sādhayityāśu tabrūhi (!) krapayā (!) parayā vibhoḥ || 3 || (fol. 1v1–3)
End
lakṣamātraṃ likhe(6)d yo hi śivatulyo bhaven naraḥ
pratyahaṃ vilikhe (!) devi [[a]]yutaṃ vāpyatadardhakaṃ (!) 32
trisaṃkhyā [[ca]] likhe (!) (7) devi sahastraṃ vātadardhakaṃ
evaṃ krameṇa kathitā puraścaryyākrameṇa (!) tu 33
evaṃ yaḥ krurate (!) kā(8)ryas tasya sidhir (!) bhaviṣyati
iti saṃkṣepataḥ prokta (!) kim anyac chrotum ichasi (!) 34 (fol. 6r6–8)
Colophon
iti śivatāṃḍave pra(9)vakṣasiddhiprade (!) paṃcadaśī aṃkavidhi (!) saṃpūrṇam || (fol. 6r8–9)
Microfilm Details
Reel No. A 146/2
Date of Filming 07-10-1971
Exposures 9
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 18-01-2007